赞歌咒》(梵语गायत्री मन्त्र罗马化:Gāyatrī mantra),印度教中最神圣、最著名、最流行的咒语,在佛教中亦被引用,来源于《梨俱吠陀》,据称由众友仙人创作。

婆罗门、印度教徒外,一般印度民众、海外印度裔,甚至广大瑜伽爱好者,也以持诵该咒为日课,以求智慧开启、身心健康。

咒语内容 编辑

赞歌咒
天城体梵文 拉丁字母转写 汉语译文
ॐ भूर्भुवः स्वः । oṃ bhūr bhuvaḥ svaḥ 唵,大地、虚空与天堂,
तत् सवितुर्वरेण्यं । tat savitur vareṇyaṃ 令人崇敬太阳王,
भर्गो देवस्य धीमहि । bhargo devasya dhīmahi 共同冥想神圣辉,
धियो यो नः प्रचोदयात् ॥ dhiyo yo naḥ pracodayāt 启迪吾侪智光芒。