讚歌咒》(梵語गायत्री मन्त्र羅馬化:Gāyatrī mantra),印度教中最神聖、最著名、最流行的咒語,在佛教中亦被引用,來源於《梨俱吠陀》,據稱由眾友仙人創作。

婆羅門、印度教徒外,一般印度民眾、海外印度裔,甚至廣大瑜伽愛好者,也以持誦該咒為日課,以求智慧開啟、身心健康。

咒語內容 编辑

讚歌咒
天城體梵文 拉丁字母轉寫 漢語譯文
ॐ भूर्भुवः स्वः । oṃ bhūr bhuvaḥ svaḥ 唵,大地、虛空與天堂,
तत् सवितुर्वरेण्यं । tat savitur vareṇyaṃ 令人崇敬太陽王,
भर्गो देवस्य धीमहि । bhargo devasya dhīmahi 共同冥想神聖輝,
धियो यो नः प्रचोदयात् ॥ dhiyo yo naḥ pracodayāt 啟迪吾儕智光芒。